| Song | Alive (Mantra) |
| Artist | Dingding Sa |
| Album | Relax |
| Download | Image LRC TXT |
| ॐ वज्र सत्त्व समय मानुपालय। वज्र सत्त्व तवेनोपतिषथ। | |
| oṃ vajra-sattva-samaya mānupālaya vajra-sattvatvena-upatiṣṭha | |
| दृधो मे भव ओतोषयो मे भन। अनुरक्तो मे भव सुपोषयो मे भव। | |
| dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava | |
| सर्व सिद्धिं मे प्रयच्छ। सर्व कर्मसु च मे चित्त शरियः कुरु हूं। | |
| sarva-siddhiṃ me prayaccha sarva-karmasu ca me citta- śreyaḥ kuru hūṃ | |
| ह ह ह ह होः। भगवं सर्व तथागत वज्र मा मे मुञ्च। | |
| ha ha ha ha hoḥ bhagavan sarva-tathāgata vajra mā me muñca | |
| वज्र भव महा समय सत्त्व आः | |
| vajri bhava mahā-samaya- sattva āḥ. |
| o vajrasattvasamaya ma nupa laya vajrasattvatvenaupati ha | |
| d ho me bhava suto yo me bhava supo yo me bhava anurakto me bhava | |
| sarvasiddhi me prayaccha sarvakarmasu ca me citta reya kuru hu | |
| ha ha ha ha ho bhagavan sarvatatha gata vajra ma me mu ca | |
| vajri bhava maha samaya sattva a. |
| o vajrasattvasamaya mā nupā laya vajrasattvatvenaupati ha | |
| d ho me bhava suto yo me bhava supo yo me bhava anurakto me bhava | |
| sarvasiddhi me prayaccha sarvakarmasu ca me citta reya kuru hū | |
| ha ha ha ha ho bhagavan sarvatathā gata vajra mā me mu ca | |
| vajri bhava mahā samaya sattva ā. |