ॐ वज्र सत्त्व समय मानुपालय‍। वज्र सत्त्व तवेनोपतिषथ। oṃ vajra-sattva-samaya mānupālaya vajra-sattvatvena-upatiṣṭha दृधो मे भव ओतोषयो मे भन। अनुरक्तो मे भव सुपोषयो मे भव। dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava सर्व सिद्धिं मे प्रयच्छ। सर्व कर्मसु च मे चित्त शरियः कुरु हूं। sarva-siddhiṃ me prayaccha sarva-karmasu ca me citta- śreyaḥ kuru hūṃ ह ह ह ह होः। भगवं सर्व तथागत वज्र मा मे मुञ्च। ha ha ha ha hoḥ bhagavan sarva-tathāgata vajra mā me muñca वज्र भव महा समय सत्त्व आः vajri bhava mahā-samaya- sattva āḥ.