| [00:40.27] |
|
| [00:54.15] |
Arya valokite svara bodhisattvo |
| [00:59.81] |
gambhirayam prajna paramitayam caryam |
| [01:03.66] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [01:16.97] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [01:32.26] |
yad rupam sa sunyata ya sunyata tad rupam |
| [01:38.97] |
evam eva vedana samjna samskara vijnanani |
| [01:46.56] |
Iha Sariputra! sara dharmah sunyata laksana |
| [01:53.25] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [02:02.72] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [02:16.11] |
na caksuh srotra ghrana jihva kaya manamsi |
| [02:21.42] |
na rupa sabda gandha rasa sprastavya dharmah |
| [02:27.57] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [02:34.23] |
na avidya na avidya ksayo yavan na jara maranam |
| [02:41.13] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [02:48.42] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [02:54.67] |
bodhisattvanam prajna paramitam asritya viharaty |
| [03:00.30] |
acitta varanah citta varana nastitvad atrasto |
| [03:06.64] |
viparyasa atikranto nistha nirvanah |
| [03:13.22] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [03:19.91] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [03:27.52] |
tasmaj jnatavyam prajna paramita maha mantro |
| [03:34.23] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [03:41.85] |
sarva duhkha prasamanah satyam amithyatvat |
| [03:49.50] |
prajna paramitayam ukto mantrah |
| [03:53.32] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [04:03.40] |
|
| [04:35.22] |
Arya valokite svara bodhisattvo |
| [04:40.91] |
gambhirayam prajna paramitayam caryam |
| [04:44.76] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [04:58.12] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [05:13.37] |
yad rupam sa sunyata ya sunyata tad rupam |
| [05:20.60] |
evam eva vedana samjna samskara vijnanani |
| [05:27.69] |
Iha Sariputra! sara dharmah sunyata laksana |
| [05:34.35] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [05:43.87] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [05:57.21] |
na caksuh srotra ghrana jihva kaya manamsi |
| [06:02.63] |
na rupa sabda gandha rasa sprastavya dharmah |
| [06:08.67] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [06:15.32] |
na avidya na avidya ksayo yavan na jara maranam |
| [06:22.30] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [06:29.63] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [06:35.77] |
bodhisattvanam prajna paramitam asritya viharaty |
| [06:41.10] |
acitta varanah citta varana nastitvad atrasto |
| [06:47.72] |
viparyasa atikranto nistha nirvanah |
| [06:54.37] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [07:01.40] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [07:08.64] |
tasmaj jnatavyam prajna paramita maha mantro |
| [07:15.33] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [07:22.99] |
sarva duhkha prasamanah satyam amithyatvat |
| [07:30.55] |
prajna paramitayam ukto mantrah |
| [07:34.41] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [07:45.13] |
|
| [08:16.41] |
Arya valokite svara bodhisattvo |
| [08:22.30] |
gambhirayam prajna paramitayam caryam |
| [08:25.87] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [08:39.20] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [08:54.46] |
yad rupam sa sunyata ya sunyata tad rupam |
| [09:01.16] |
evam eva vedana samjna samskara vijnanani |
| [09:08.80] |
Iha Sariputra! sara dharmah sunyata laksana |
| [09:15.42] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [09:25.10] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [09:38.29] |
na caksuh srotra ghrana jihva kaya manamsi |
| [09:43.72] |
na rupa sabda gandha rasa sprastavya dharmah |
| [09:49.75] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [09:56.54] |
na avidya na avidya ksayo yavan na jara maranam |
| [10:03.36] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [10:10.68] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [10:16.91] |
bodhisattvanam prajna paramitam asritya viharaty |
| [10:22.17] |
acitta varanah citta varana nastitvad atrasto |
| [10:28.81] |
viparyasa atikranto nistha nirvanah |
| [10:35.48] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [10:42.13] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [10:49.92] |
tasmaj jnatavyam prajna paramita maha mantro |
| [10:56.40] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [11:04.40] |
sarva duhkha prasamanah satyam amithyatvat |
| [11:11.63] |
prajna paramitayam ukto mantrah |
| [11:15.52] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [11:26.89] |
|
| [11:57.48] |
Arya valokite svara bodhisattvo |
| [12:03.90] |
gambhirayam prajna paramitayam caryam |
| [12:07.00] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [12:20.32] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [12:35.57] |
yad rupam sa sunyata ya sunyata tad rupam |
| [12:42.24] |
evam eva vedana samjna samskara vijnanani |
| [12:49.85] |
Iha Sariputra! sara dharmah sunyata laksana |
| [12:56.54] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [13:06.70] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [13:19.38] |
na caksuh srotra ghrana jihva kaya manamsi |
| [13:24.86] |
na rupa sabda gandha rasa sprastavya dharmah |
| [13:30.90] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [13:37.45] |
na avidya na avidya ksayo yavan na jara maranam |
| [13:44.37] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [13:51.79] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [13:57.97] |
bodhisattvanam prajna paramitam asritya viharaty |
| [14:03.24] |
acitta varanah citta varana nastitvad atrasto |
| [14:09.88] |
viparyasa atikranto nistha nirvanah |
| [14:16.59] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [14:23.33] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [14:30.85] |
tasmaj jnatavyam prajna paramita maha mantro |
| [14:37.54] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [14:45.90] |
sarva duhkha prasamanah satyam amithyatvat |
| [14:52.82] |
prajna paramitayam ukto mantrah |
| [14:56.62] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [15:07.49] |
|
| [15:38.56] |
Arya valokite svara bodhisattvo |
| [15:44.25] |
gambhirayam prajna paramitayam caryam |
| [15:48.10] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [16:01.40] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [16:16.66] |
yad rupam sa sunyata ya sunyata tad rupam |
| [16:23.26] |
evam eva vedana samjna samskara vijnanani |
| [16:30.98] |
Iha Sariputra! sara dharmah sunyata laksana |
| [16:37.62] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [16:47.12] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [17:00.46] |
na caksuh srotra ghrana jihva kaya manamsi |
| [17:05.97] |
na rupa sabda gandha rasa sprastavya dharmah |
| [17:11.93] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [17:18.63] |
na avidya na avidya ksayo yavan na jara maranam |
| [17:25.50] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [17:32.92] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [17:39.90] |
bodhisattvanam prajna paramitam asritya viharaty |
| [17:44.41] |
acitta varanah citta varana nastitvad atrasto |
| [17:50.97] |
viparyasa atikranto nistha nirvanah |
| [17:57.65] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [18:04.28] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [18:11.99] |
tasmaj jnatavyam prajna paramita maha mantro |
| [18:18.69] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [18:26.24] |
sarva duhkha prasamanah satyam amithyatvat |
| [18:33.81] |
prajna paramitayam ukto mantrah |
| [18:37.69] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [18:48.59] |
|
| [19:19.64] |
Arya valokite svara bodhisattvo |
| [19:25.30] |
gambhirayam prajna paramitayam caryam |
| [19:29.18] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [19:42.52] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [19:57.77] |
yad rupam sa sunyata ya sunyata tad rupam |
| [20:04.43] |
evam eva vedana samjna samskara vijnanani |
| [20:12.10] |
Iha Sariputra! sara dharmah sunyata laksana |
| [20:18.72] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [20:28.24] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [20:41.62] |
na caksuh srotra ghrana jihva kaya manamsi |
| [20:46.97] |
na rupa sabda gandha rasa sprastavya dharmah |
| [20:53.90] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [20:59.72] |
na avidya na avidya ksayo yavan na jara maranam |
| [21:06.62] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [21:13.91] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [21:19.68] |
bodhisattvanam prajna paramitam asritya viharaty |
| [21:25.43] |
acitta varanah citta varana nastitvad atrasto |
| [21:32.90] |
viparyasa atikranto nistha nirvanah |
| [21:38.77] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [21:45.52] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [21:53.60] |
tasmaj jnatavyam prajna paramita maha mantro |
| [21:59.71] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [22:07.34] |
sarva duhkha prasamanah satyam amithyatvat |
| [22:14.97] |
prajna paramitayam ukto mantrah |
| [22:18.75] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [22:30.15] |
|
| [23:00.73] |
Arya valokite svara bodhisattvo |
| [23:06.35] |
gambhirayam prajna paramitayam caryam |
| [23:10.22] |
caramano vya valokayati sma panca skandhah tamsca svabhava sunyan pasyati sma |
| [23:23.52] |
Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam |
| [23:38.83] |
yad rupam sa sunyata ya sunyata tad rupam |
| [23:45.46] |
evam eva vedana samjna samskara vijnanani |
| [23:53.17] |
Iha Sariputra! sara dharmah sunyata laksana |
| [23:59.80] |
anutpanna aniruddha amala avimala no na na paripurnah |
| [24:09.26] |
tasmac Chariputra! sunyatayam na rupam na vedana na samjna na samskara na Vijnanam |
| [24:22.63] |
na caksuh srotra ghrana jihva kaya manamsi |
| [24:27.88] |
na rupa sabda gandha rasa sprastavya dharmah |
| [24:34.10] |
na caksur dhatur yavan na mano vijnana dhatuh |
| [24:40.78] |
na avidya na avidya ksayo yavan na jara maranam |
| [24:47.68] |
na jara marana ksayo na duhkha samudaya nirodha marga |
| [24:55.10] |
na jnanam na praptih na-apraptih tasmad apraptitvad |
| [25:01.20] |
bodhisattvanam prajna paramitam asritya viharaty |
| [25:06.49] |
acitta varanah citta varana nastitvad atrasto |
| [25:13.13] |
viparyasa atikranto nistha nirvanah |
| [25:19.84] |
tryadhva vya vasthitah sarva buddhah prajna paramitam |
| [25:26.53] |
asritya anuttaram samyak sambodhim abhi sambuddhah |
| [25:34.13] |
tasmaj jnatavyam prajna paramita maha mantro |
| [25:40.80] |
maha vidya mantro anuttara mantra asama sama mantrah |
| [25:48.36] |
sarva duhkha prasamanah satyam amithyatvat |
| [25:56.00] |
prajna paramitayam ukto mantrah |
| [25:59.84] |
tadyatha gate gate para gate parasan gate bodhi svaha |
| [26:11.11] |
|