Arya-valokite-svara-bodhisattvo gambhirayam-prajna-paramitayam-caryam-caramano vya-valokayati-sma-panca-skandhah-tamsca-svabhava-sunyan-pasyati-sma Iha-Sariputra! rupam-sunyata sunyataiva-rupam rupan-na-prthak-sunyata sunyataya-na-prthag-rupam yad-rupam-sa-sunyata ya-sunyata-tad-rupam evam-eva-vedana-samjna-samskara-vijnanani iha-Sariputra! sara-dharmah-sunyata-laksana anutpanna-aniruddha amala-avimala no-na-na-paripurnah tasmac-Chariputra! sunyatayam-na-rupam na-vedana na-samjna na-samskara na-Vijnanam na-caksuh-srotra-ghrana-jihva-kaya-manamsi na-rupa-sabda-gandha-rasa-sprastavya-dharmah na-caksur-dhatur yavan-na-mano-vijnana-dhatuh na-avidya na-avidya-ksayo yavan-na-jara-maranam na-jara-marana-ksayo na-duhkha-samudaya-nirodha-marga na-jnanam-na-praptih tasmad-apraptitvad bodhisattvanam-prajna-paramitam-asritya-viharaty acitta-varanah citta-varana-nastitvad atrasto viparyasa-atikranto nistha-nirvanah tryadhva-vya-vasthitah-sarva-buddhah-prajna-paramitam asritya-anuttaram-samyak-sambodhim-abhi-sambuddhah tasmaj jnatavyam-prajna-paramita maha-mantro maha-vidya-mantro anuttara-mantra asama-sama-mantrah sarva-duhkha-prasamanah satyam-amithyatvat prajna-paramitayam-ukto-mantrah tadyatha: gate-gate para-gate parasan-gate bodhi svaha