作曲 : 黃慧音 gate gate para gate parasan gate bodhi svaha gate gate para gate parasan gate bodhi svaha gate gate para gate parasan gate bodhi svaha --*-- Arya valokitesvara bodhisattvo gambhirayam prajna paramitayam caryam caramano vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam yad rupam sa sunyata ya sunyata tad rupam evam eva vedana samjna samskara vijnanam Iha Sariputra! sarva-dharmah sunyatalaksana anutpanna aniruddha amala avimala anuna aparipurnah tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskara na Vijnanam na caksuh srotra ghrana jihva kaya manamsi na rupa sabda gandha rasa sprastavya dharmah na caksur dhatur yavan na manovijnana dhatuh na avidya na avidya ksayo yavan na jaramaranam na jaramaranaksayo na duhkha samudaya nirodha marga na jnanam na praptih na-apraptih tasmad apraptitvad bodhisattvanam prajnaparamitam asritya viharaty acittavaranah cittavarana nastitvad atrasto viparyasa atikranto nistha nirvanah tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya anuttaram samyaksambodhim abhisambuddhah tasmaj jnatavyam prajnaparamita maha mantro maha vidya mantro anuttara mantra asamasama mantrah sarva duhkha prasamanah satyam amithyatvat prajnaparamitayam ukto mantrah tadyatha : gate gate para gate parasangate bodhi svaha --*-- Arya valokitesvara bodhisattvo gambhirayam prajna paramitayam caryam caramano vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma Iha Sariputra! Rupam sunyata sunyataiva rupam rupan na prthak sunyata sunyataya na prthag rupam yad rupam sa sunyata ya sunyata tad rupam evam eva vedana samjna samskara vijnanam Iha Sariputra! sarva-dharmah sunyatalaksana anutpanna aniruddha amala avimala anuna aparipurnah tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskara na Vijnanam na caksuh srotra ghrana jihva kaya manamsi na rupa sabda gandha rasa sprastavya dharmah na caksur dhatur yavan na manovijnana dhatuh na avidya na avidya ksayo yavan na jaramaranam na jaramaranaksayo na duhkha samudaya nirodha marga na jnanam na praptih na-apraptih tasmad apraptitvad bodhisattvanam prajnaparamitam asritya viharaty acittavaranah cittavarana nastitvad atrasto viparyasa atikranto nistha nirvanah tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya anuttaram samyaksambodhim abhisambuddhah tasmaj jnatavyam prajnaparamita maha mantro maha vidya mantro anuttara mantra asamasama mantrah sarva duhkha prasamanah satyam amithyatvat prajnaparamitayam ukto mantrah tadyatha : gate gate para gate parasangate bodhi svaha